कृदन्तरूपाणि - दुस् + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसचनम् / दुस्सचनम्
अनीयर्
दुःसचनीयः / दुस्सचनीयः - दुःसचनीया / दुस्सचनीया
ण्वुल्
दुःसाचकः / दुस्साचकः - दुःसाचिका / दुस्साचिका
तुमुँन्
दुःसचितुम् / दुस्सचितुम्
तव्य
दुःसचितव्यः / दुस्सचितव्यः - दुःसचितव्या / दुस्सचितव्या
तृच्
दुःसचिता / दुस्सचिता - दुःसचित्री / दुस्सचित्री
ल्यप्
दुःसच्य / दुस्सच्य
क्तवतुँ
दुःसचितवान् / दुस्सचितवान् - दुःसचितवती / दुस्सचितवती
क्त
दुःसचितः / दुस्सचितः - दुःसचिता / दुस्सचिता
शानच्
दुःसचमानः / दुस्सचमानः - दुःसचमाना / दुस्सचमाना
ण्यत्
दुःसाच्यः / दुस्साच्यः - दुःसाच्या / दुस्साच्या
अच्
दुःसचः / दुस्सचः - दुःसचा - दुस्सचा
घञ्
दुःसाचः / दुस्साचः
क्तिन्
दुःसक्तिः / दुस्सक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः