कृदन्तरूपाणि - दुस् + श्विन्द् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्विन्दनम् / दुश्श्विन्दनम्
अनीयर्
दुःश्विन्दनीयः / दुश्श्विन्दनीयः - दुःश्विन्दनीया / दुश्श्विन्दनीया
ण्वुल्
दुःश्विन्दकः / दुश्श्विन्दकः - दुःश्विन्दिका / दुश्श्विन्दिका
तुमुँन्
दुःश्विन्दितुम् / दुश्श्विन्दितुम्
तव्य
दुःश्विन्दितव्यः / दुश्श्विन्दितव्यः - दुःश्विन्दितव्या / दुश्श्विन्दितव्या
तृच्
दुःश्विन्दिता / दुश्श्विन्दिता - दुःश्विन्दित्री / दुश्श्विन्दित्री
ल्यप्
दुःश्विन्द्य / दुश्श्विन्द्य
क्तवतुँ
दुःश्विन्दितवान् / दुश्श्विन्दितवान् - दुःश्विन्दितवती / दुश्श्विन्दितवती
क्त
दुःश्विन्दितः / दुश्श्विन्दितः - दुःश्विन्दिता / दुश्श्विन्दिता
शानच्
दुःश्विन्दमानः / दुश्श्विन्दमानः - दुःश्विन्दमाना / दुश्श्विन्दमाना
ण्यत्
दुःश्विन्द्यः / दुश्श्विन्द्यः - दुःश्विन्द्या / दुश्श्विन्द्या
घञ्
दुःश्विन्दः / दुश्श्विन्दः
दुःश्विन्दः / दुश्श्विन्दः - दुःश्विन्दा / दुश्श्विन्दा
दुःश्विन्दा / दुश्श्विन्दा


सनादि प्रत्ययाः

उपसर्गाः