कृदन्तरूपाणि - दुस् + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लङ्खनम्
अनीयर्
दुर्लङ्खनीयः - दुर्लङ्खनीया
ण्वुल्
दुर्लङ्खकः - दुर्लङ्खिका
तुमुँन्
दुर्लङ्खितुम्
तव्य
दुर्लङ्खितव्यः - दुर्लङ्खितव्या
तृच्
दुर्लङ्खिता - दुर्लङ्खित्री
ल्यप्
दुर्लङ्ख्य
क्तवतुँ
दुर्लङ्खितवान् - दुर्लङ्खितवती
क्त
दुर्लङ्खितः - दुर्लङ्खिता
शतृँ
दुर्लङ्खन् - दुर्लङ्खन्ती
ण्यत्
दुर्लङ्ख्यः - दुर्लङ्ख्या
अच्
दुर्लङ्खः - दुर्लङ्खा
घञ्
दुर्लङ्खः
दुर्लङ्खा


सनादि प्रत्ययाः

उपसर्गाः