कृदन्तरूपाणि - दुस् + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नाधनम्
अनीयर्
दुर्नाधनीयः - दुर्नाधनीया
ण्वुल्
दुर्नाधकः - दुर्नाधिका
तुमुँन्
दुर्नाधितुम्
तव्य
दुर्नाधितव्यः - दुर्नाधितव्या
तृच्
दुर्नाधिता - दुर्नाधित्री
ल्यप्
दुर्नाध्य
क्तवतुँ
दुर्नाधितवान् - दुर्नाधितवती
क्त
दुर्नाधितः - दुर्नाधिता
शानच्
दुर्नाधमानः - दुर्नाधमाना
ण्यत्
दुर्नाध्यः - दुर्नाध्या
अच्
दुर्नाधः - दुर्नाधा
घञ्
दुर्नाधः
दुर्नाधा


सनादि प्रत्ययाः

उपसर्गाः