कृदन्तरूपाणि - दुस् + थङ्क् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्थङ्कनम्
अनीयर्
दुस्थङ्कनीयः - दुस्थङ्कनीया
ण्वुल्
दुस्थङ्ककः - दुस्थङ्किका
तुमुँन्
दुस्थङ्कितुम्
तव्य
दुस्थङ्कितव्यः - दुस्थङ्कितव्या
तृच्
दुस्थङ्किता - दुस्थङ्कित्री
ल्यप्
दुस्थङ्क्य
क्तवतुँ
दुस्थङ्कितवान् - दुस्थङ्कितवती
क्त
दुस्थङ्कितः - दुस्थङ्किता
शतृँ
दुस्थङ्कन् - दुस्थङ्कन्ती
ण्यत्
दुस्थङ्क्यः - दुस्थङ्क्या
अच्
दुस्थङ्कः - दुस्थङ्का
घञ्
दुस्थङ्कः
दुस्थङ्का


सनादि प्रत्ययाः

उपसर्गाः