कृदन्तरूपाणि - दुस् + खूर्द् - खुर्दँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खूर्दनम्
अनीयर्
दुष्खूर्दनीयः - दुष्खूर्दनीया
ण्वुल्
दुष्खूर्दकः - दुष्खूर्दिका
तुमुँन्
दुष्खूर्दितुम्
तव्य
दुष्खूर्दितव्यः - दुष्खूर्दितव्या
तृच्
दुष्खूर्दिता - दुष्खूर्दित्री
ल्यप्
दुष्खूर्द्य
क्तवतुँ
दुष्खूर्दितवान् - दुष्खूर्दितवती
क्त
दुष्खूर्दितः - दुष्खूर्दिता
शानच्
दुष्खूर्दमानः - दुष्खूर्दमाना
ण्यत्
दुष्खूर्द्यः - दुष्खूर्द्या
अच्
दुष्खूर्दः - दुष्खूर्दा
घञ्
दुष्खूर्दः
दुष्खूर्दा


सनादि प्रत्ययाः

उपसर्गाः