कृदन्तरूपाणि - दुस् + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्रन्दनम्
अनीयर्
दुष्क्रन्दनीयः - दुष्क्रन्दनीया
ण्वुल्
दुष्क्रन्दकः - दुष्क्रन्दिका
तुमुँन्
दुष्क्रन्दितुम्
तव्य
दुष्क्रन्दितव्यः - दुष्क्रन्दितव्या
तृच्
दुष्क्रन्दिता - दुष्क्रन्दित्री
ल्यप्
दुष्क्रन्द्य
क्तवतुँ
दुष्क्रन्दितवान् - दुष्क्रन्दितवती
क्त
दुष्क्रन्दितः - दुष्क्रन्दिता
शतृँ
दुष्क्रन्दन् - दुष्क्रन्दन्ती
ण्यत्
दुष्क्रन्द्यः - दुष्क्रन्द्या
अच्
दुष्क्रन्दः - दुष्क्रन्दा
घञ्
दुष्क्रन्दः
दुष्क्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः