कृदन्तरूपाणि - दुस् + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कोकनम्
अनीयर्
दुष्कोकनीयः - दुष्कोकनीया
ण्वुल्
दुष्कोककः - दुष्कोकिका
तुमुँन्
दुष्कोकितुम्
तव्य
दुष्कोकितव्यः - दुष्कोकितव्या
तृच्
दुष्कोकिता - दुष्कोकित्री
ल्यप्
दुष्कुक्य
क्तवतुँ
दुष्कोकितवान् / दुष्कुकितवान् - दुष्कोकितवती / दुष्कुकितवती
क्त
दुष्कोकितः / दुष्कुकितः - दुष्कोकिता / दुष्कुकिता
शानच्
दुष्कोकमानः - दुष्कोकमाना
ण्यत्
दुष्कोक्यः - दुष्कोक्या
घञ्
दुष्कोकः
दुष्कुकः - दुष्कुका
क्तिन्
दुष्कुक्तिः


सनादि प्रत्ययाः

उपसर्गाः