कृदन्तरूपाणि - दुस् + अङ्घ् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरङ्घनम्
अनीयर्
दुरङ्घनीयः - दुरङ्घनीया
ण्वुल्
दुरङ्घकः - दुरङ्घिका
तुमुँन्
दुरङ्घितुम्
तव्य
दुरङ्घितव्यः - दुरङ्घितव्या
तृच्
दुरङ्घिता - दुरङ्घित्री
ल्यप्
दुरङ्घ्य
क्तवतुँ
दुरङ्घितवान् - दुरङ्घितवती
क्त
दुरङ्घितः - दुरङ्घिता
शानच्
दुरङ्घमानः - दुरङ्घमाना
ण्यत्
दुरङ्घ्यः - दुरङ्घ्या
अच्
दुरङ्घः - दुरङ्घा
घञ्
दुरङ्घः
दुरङ्घा


सनादि प्रत्ययाः

उपसर्गाः