कृदन्तरूपाणि - दुर् + स्वर्द् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वर्दनम् / दुस्स्वर्दनम्
अनीयर्
दुःस्वर्दनीयः / दुस्स्वर्दनीयः - दुःस्वर्दनीया / दुस्स्वर्दनीया
ण्वुल्
दुःस्वर्दकः / दुस्स्वर्दकः - दुःस्वर्दिका / दुस्स्वर्दिका
तुमुँन्
दुःस्वर्दितुम् / दुस्स्वर्दितुम्
तव्य
दुःस्वर्दितव्यः / दुस्स्वर्दितव्यः - दुःस्वर्दितव्या / दुस्स्वर्दितव्या
तृच्
दुःस्वर्दिता / दुस्स्वर्दिता - दुःस्वर्दित्री / दुस्स्वर्दित्री
ल्यप्
दुःस्वर्द्य / दुस्स्वर्द्य
क्तवतुँ
दुःस्वर्दितवान् / दुस्स्वर्दितवान् - दुःस्वर्दितवती / दुस्स्वर्दितवती
क्त
दुःस्वर्दितः / दुस्स्वर्दितः - दुःस्वर्दिता / दुस्स्वर्दिता
शानच्
दुःस्वर्दमानः / दुस्स्वर्दमानः - दुःस्वर्दमाना / दुस्स्वर्दमाना
ण्यत्
दुःस्वर्द्यः / दुस्स्वर्द्यः - दुःस्वर्द्या / दुस्स्वर्द्या
अच्
दुःस्वर्दः / दुस्स्वर्दः - दुःस्वर्दा - दुस्स्वर्दा
घञ्
दुःस्वर्दः / दुस्स्वर्दः
दुःस्वर्दा / दुस्स्वर्दा


सनादि प्रत्ययाः

उपसर्गाः