कृदन्तरूपाणि - दुर् + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वङ्कनम् / दुस्स्वङ्कनम्
अनीयर्
दुःस्वङ्कनीयः / दुस्स्वङ्कनीयः - दुःस्वङ्कनीया / दुस्स्वङ्कनीया
ण्वुल्
दुःस्वङ्ककः / दुस्स्वङ्ककः - दुःस्वङ्किका / दुस्स्वङ्किका
तुमुँन्
दुःस्वङ्कितुम् / दुस्स्वङ्कितुम्
तव्य
दुःस्वङ्कितव्यः / दुस्स्वङ्कितव्यः - दुःस्वङ्कितव्या / दुस्स्वङ्कितव्या
तृच्
दुःस्वङ्किता / दुस्स्वङ्किता - दुःस्वङ्कित्री / दुस्स्वङ्कित्री
ल्यप्
दुःस्वङ्क्य / दुस्स्वङ्क्य
क्तवतुँ
दुःस्वङ्कितवान् / दुस्स्वङ्कितवान् - दुःस्वङ्कितवती / दुस्स्वङ्कितवती
क्त
दुःस्वङ्कितः / दुस्स्वङ्कितः - दुःस्वङ्किता / दुस्स्वङ्किता
शानच्
दुःस्वङ्कमानः / दुस्स्वङ्कमानः - दुःस्वङ्कमाना / दुस्स्वङ्कमाना
ण्यत्
दुःस्वङ्क्यः / दुस्स्वङ्क्यः - दुःस्वङ्क्या / दुस्स्वङ्क्या
अच्
दुःस्वङ्कः / दुस्स्वङ्कः - दुःस्वङ्का - दुस्स्वङ्का
घञ्
दुःस्वङ्कः / दुस्स्वङ्कः
दुःस्वङ्का / दुस्स्वङ्का


सनादि प्रत्ययाः

उपसर्गाः