कृदन्तरूपाणि - दुर् + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्रङ्कणम् / दुस्स्रङ्कणम्
अनीयर्
दुःस्रङ्कणीयः / दुस्स्रङ्कणीयः - दुःस्रङ्कणीया / दुस्स्रङ्कणीया
ण्वुल्
दुःस्रङ्ककः / दुस्स्रङ्ककः - दुःस्रङ्किका / दुस्स्रङ्किका
तुमुँन्
दुःस्रङ्कितुम् / दुस्स्रङ्कितुम्
तव्य
दुःस्रङ्कितव्यः / दुस्स्रङ्कितव्यः - दुःस्रङ्कितव्या / दुस्स्रङ्कितव्या
तृच्
दुःस्रङ्किता / दुस्स्रङ्किता - दुःस्रङ्कित्री / दुस्स्रङ्कित्री
ल्यप्
दुःस्रङ्क्य / दुस्स्रङ्क्य
क्तवतुँ
दुःस्रङ्कितवान् / दुस्स्रङ्कितवान् - दुःस्रङ्कितवती / दुस्स्रङ्कितवती
क्त
दुःस्रङ्कितः / दुस्स्रङ्कितः - दुःस्रङ्किता / दुस्स्रङ्किता
शानच्
दुःस्रङ्कमाणः / दुस्स्रङ्कमाणः - दुःस्रङ्कमाणा / दुस्स्रङ्कमाणा
ण्यत्
दुःस्रङ्क्यः / दुस्स्रङ्क्यः - दुःस्रङ्क्या / दुस्स्रङ्क्या
अच्
दुःस्रङ्कः / दुस्स्रङ्कः - दुःस्रङ्का - दुस्स्रङ्का
घञ्
दुःस्रङ्कः / दुस्स्रङ्कः
दुःस्रङ्का / दुस्स्रङ्का


सनादि प्रत्ययाः

उपसर्गाः