कृदन्तरूपाणि - दुर् + स्वस्क् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वस्कनम् / दुस्स्वस्कनम्
अनीयर्
दुःस्वस्कनीयः / दुस्स्वस्कनीयः - दुःस्वस्कनीया / दुस्स्वस्कनीया
ण्वुल्
दुःस्वस्ककः / दुस्स्वस्ककः - दुःस्वस्किका / दुस्स्वस्किका
तुमुँन्
दुःस्वस्कितुम् / दुस्स्वस्कितुम्
तव्य
दुःस्वस्कितव्यः / दुस्स्वस्कितव्यः - दुःस्वस्कितव्या / दुस्स्वस्कितव्या
तृच्
दुःस्वस्किता / दुस्स्वस्किता - दुःस्वस्कित्री / दुस्स्वस्कित्री
ल्यप्
दुःस्वस्क्य / दुस्स्वस्क्य
क्तवतुँ
दुःस्वस्कितवान् / दुस्स्वस्कितवान् - दुःस्वस्कितवती / दुस्स्वस्कितवती
क्त
दुःस्वस्कितः / दुस्स्वस्कितः - दुःस्वस्किता / दुस्स्वस्किता
शानच्
दुःस्वस्कमानः / दुस्स्वस्कमानः - दुःस्वस्कमाना / दुस्स्वस्कमाना
ण्यत्
दुःस्वस्क्यः / दुस्स्वस्क्यः - दुःस्वस्क्या / दुस्स्वस्क्या
अच्
दुःस्वस्कः / दुस्स्वस्कः - दुःस्वस्का - दुस्स्वस्का
घञ्
दुःस्वस्कः / दुस्स्वस्कः
दुःस्वस्का / दुस्स्वस्का


सनादि प्रत्ययाः

उपसर्गाः