कृदन्तरूपाणि - दुर् + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्वञ्चनम् / दुश्श्वञ्चनम्
अनीयर्
दुःश्वञ्चनीयः / दुश्श्वञ्चनीयः - दुःश्वञ्चनीया / दुश्श्वञ्चनीया
ण्वुल्
दुःश्वञ्चकः / दुश्श्वञ्चकः - दुःश्वञ्चिका / दुश्श्वञ्चिका
तुमुँन्
दुःश्वञ्चितुम् / दुश्श्वञ्चितुम्
तव्य
दुःश्वञ्चितव्यः / दुश्श्वञ्चितव्यः - दुःश्वञ्चितव्या / दुश्श्वञ्चितव्या
तृच्
दुःश्वञ्चिता / दुश्श्वञ्चिता - दुःश्वञ्चित्री / दुश्श्वञ्चित्री
ल्यप्
दुःश्वञ्च्य / दुश्श्वञ्च्य
क्तवतुँ
दुःश्वञ्चितवान् / दुश्श्वञ्चितवान् - दुःश्वञ्चितवती / दुश्श्वञ्चितवती
क्त
दुःश्वञ्चितः / दुश्श्वञ्चितः - दुःश्वञ्चिता / दुश्श्वञ्चिता
शानच्
दुःश्वञ्चमानः / दुश्श्वञ्चमानः - दुःश्वञ्चमाना / दुश्श्वञ्चमाना
ण्यत्
दुःश्वञ्च्यः / दुश्श्वञ्च्यः - दुःश्वञ्च्या / दुश्श्वञ्च्या
अच्
दुःश्वञ्चः / दुश्श्वञ्चः - दुःश्वञ्चा - दुश्श्वञ्चा
घञ्
दुःश्वञ्चः / दुश्श्वञ्चः
दुःश्वञ्चा / दुश्श्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः