कृदन्तरूपाणि - दुर् + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशुन्धनम् / दुश्शुन्धनम्
अनीयर्
दुःशुन्धनीयः / दुश्शुन्धनीयः - दुःशुन्धनीया / दुश्शुन्धनीया
ण्वुल्
दुःशुन्धकः / दुश्शुन्धकः - दुःशुन्धिका / दुश्शुन्धिका
तुमुँन्
दुःशुन्धितुम् / दुश्शुन्धितुम्
तव्य
दुःशुन्धितव्यः / दुश्शुन्धितव्यः - दुःशुन्धितव्या / दुश्शुन्धितव्या
तृच्
दुःशुन्धिता / दुश्शुन्धिता - दुःशुन्धित्री / दुश्शुन्धित्री
ल्यप्
दुःशुध्य / दुश्शुध्य
क्तवतुँ
दुःशुधितवान् / दुश्शुधितवान् - दुःशुधितवती / दुश्शुधितवती
क्त
दुःशुधितः / दुश्शुधितः - दुःशुधिता / दुश्शुधिता
शतृँ
दुःशुन्धन् / दुश्शुन्धन् - दुःशुन्धन्ती / दुश्शुन्धन्ती
ण्यत्
दुःशुन्ध्यः / दुश्शुन्ध्यः - दुःशुन्ध्या / दुश्शुन्ध्या
अच्
दुःशुन्धः / दुश्शुन्धः - दुःशुन्धा - दुश्शुन्धा
घञ्
दुःशुन्धः / दुश्शुन्धः
क्तिन्
दुःशुद्धिः / दुश्शुद्धिः
दुःशुन्धा / दुश्शुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः