कृदन्तरूपाणि - दुर् + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वङ्घनम्
अनीयर्
दुर्वङ्घनीयः - दुर्वङ्घनीया
ण्वुल्
दुर्वङ्घकः - दुर्वङ्घिका
तुमुँन्
दुर्वङ्घितुम्
तव्य
दुर्वङ्घितव्यः - दुर्वङ्घितव्या
तृच्
दुर्वङ्घिता - दुर्वङ्घित्री
ल्यप्
दुर्वङ्घ्य
क्तवतुँ
दुर्वङ्घितवान् - दुर्वङ्घितवती
क्त
दुर्वङ्घितः - दुर्वङ्घिता
शानच्
दुर्वङ्घमानः - दुर्वङ्घमाना
ण्यत्
दुर्वङ्घ्यः - दुर्वङ्घ्या
अच्
दुर्वङ्घः - दुर्वङ्घा
घञ्
दुर्वङ्घः
दुर्वङ्घा


सनादि प्रत्ययाः

उपसर्गाः