कृदन्तरूपाणि - दुर् + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरेखणम्
अनीयर्
दूरेखणीयः - दूरेखणीया
ण्वुल्
दूरेखकः - दूरेखिका
तुमुँन्
दूरेखितुम्
तव्य
दूरेखितव्यः - दूरेखितव्या
तृच्
दूरेखिता - दूरेखित्री
ल्यप्
दूरिख्य
क्तवतुँ
दूरिखितवान् - दूरिखितवती
क्त
दूरिखितः - दूरिखिता
शतृँ
दूरेखन् - दूरेखन्ती
ण्यत्
दूरेख्यः - दूरेख्या
घञ्
दूरेखः
दूरिखः - दूरिखा
अङ्
दूरेखा


सनादि प्रत्ययाः

उपसर्गाः