कृदन्तरूपाणि - दुर् + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरङ्घणम्
अनीयर्
दूरङ्घणीयः - दूरङ्घणीया
ण्वुल्
दूरङ्घकः - दूरङ्घिका
तुमुँन्
दूरङ्घितुम्
तव्य
दूरङ्घितव्यः - दूरङ्घितव्या
तृच्
दूरङ्घिता - दूरङ्घित्री
ल्यप्
दूरङ्घ्य
क्तवतुँ
दूरङ्घितवान् - दूरङ्घितवती
क्त
दूरङ्घितः - दूरङ्घिता
शानच्
दूरङ्घमाणः - दूरङ्घमाणा
ण्यत्
दूरङ्घ्यः - दूरङ्घ्या
अच्
दूरङ्घः - दूरङ्घा
घञ्
दूरङ्घः
दूरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः