कृदन्तरूपाणि - दुर् + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्योतनम्
अनीयर्
दुर्योतनीयः - दुर्योतनीया
ण्वुल्
दुर्योतकः - दुर्योतिका
तुमुँन्
दुर्योतितुम्
तव्य
दुर्योतितव्यः - दुर्योतितव्या
तृच्
दुर्योतिता - दुर्योतित्री
ल्यप्
दुर्युत्य
क्तवतुँ
दुर्योतितवान् / दुर्युतितवान् - दुर्योतितवती / दुर्युतितवती
क्त
दुर्योतितः / दुर्युतितः - दुर्योतिता / दुर्युतिता
शानच्
दुर्योतमानः - दुर्योतमाना
ण्यत्
दुर्योत्यः - दुर्योत्या
घञ्
दुर्योतः
दुर्युतः - दुर्युता
क्तिन्
दुर्युत्तिः


सनादि प्रत्ययाः

उपसर्गाः