कृदन्तरूपाणि - दुर् + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नर्दनम्
अनीयर्
दुर्नर्दनीयः - दुर्नर्दनीया
ण्वुल्
दुर्नर्दकः - दुर्नर्दिका
तुमुँन्
दुर्नर्दितुम्
तव्य
दुर्नर्दितव्यः - दुर्नर्दितव्या
तृच्
दुर्नर्दिता - दुर्नर्दित्री
ल्यप्
दुर्नर्द्य
क्तवतुँ
दुर्नर्दितवान् - दुर्नर्दितवती
क्त
दुर्नर्दितः - दुर्नर्दिता
शतृँ
दुर्नर्दन् - दुर्नर्दन्ती
ण्यत्
दुर्नर्द्यः - दुर्नर्द्या
अच्
दुर्नर्दः - दुर्नर्दा
घञ्
दुर्नर्दः
दुर्नर्दा


सनादि प्रत्ययाः

उपसर्गाः