कृदन्तरूपाणि - दुर् + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तकनम्
अनीयर्
दुस्तकनीयः - दुस्तकनीया
ण्वुल्
दुस्ताककः - दुस्ताकिका
तुमुँन्
दुस्तकितुम्
तव्य
दुस्तकितव्यः - दुस्तकितव्या
तृच्
दुस्तकिता - दुस्तकित्री
ल्यप्
दुस्तक्य
क्तवतुँ
दुस्तकितवान् - दुस्तकितवती
क्त
दुस्तकितः - दुस्तकिता
शतृँ
दुस्तकन् - दुस्तकन्ती
यत्
दुस्तक्यः - दुस्तक्या
अच्
दुस्तकः - दुस्तका
घञ्
दुस्ताकः
क्तिन्
दुस्तक्तिः


सनादि प्रत्ययाः

उपसर्गाः