कृदन्तरूपाणि - दुर् + क्लन्द् - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्लन्दनम्
अनीयर्
दुष्क्लन्दनीयः - दुष्क्लन्दनीया
ण्वुल्
दुष्क्लन्दकः - दुष्क्लन्दिका
तुमुँन्
दुष्क्लन्दितुम्
तव्य
दुष्क्लन्दितव्यः - दुष्क्लन्दितव्या
तृच्
दुष्क्लन्दिता - दुष्क्लन्दित्री
ल्यप्
दुष्क्लन्द्य
क्तवतुँ
दुष्क्लन्दितवान् - दुष्क्लन्दितवती
क्त
दुष्क्लन्दितः - दुष्क्लन्दिता
शतृँ
दुष्क्लन्दन् - दुष्क्लन्दन्ती
ण्यत्
दुष्क्लन्द्यः - दुष्क्लन्द्या
अच्
दुष्क्लन्दः - दुष्क्लन्दा
घञ्
दुष्क्लन्दः
दुष्क्लन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः