कृदन्तरूपाणि - दुर् + कर्द् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कर्दनम्
अनीयर्
दुष्कर्दनीयः - दुष्कर्दनीया
ण्वुल्
दुष्कर्दकः - दुष्कर्दिका
तुमुँन्
दुष्कर्दितुम्
तव्य
दुष्कर्दितव्यः - दुष्कर्दितव्या
तृच्
दुष्कर्दिता - दुष्कर्दित्री
ल्यप्
दुष्कर्द्य
क्तवतुँ
दुष्कर्दितवान् - दुष्कर्दितवती
क्त
दुष्कर्दितः - दुष्कर्दिता
शतृँ
दुष्कर्दन् - दुष्कर्दन्ती
ण्यत्
दुष्कर्द्यः - दुष्कर्द्या
अच्
दुष्कर्दः - दुष्कर्दा
घञ्
दुष्कर्दः
दुष्कर्दा


सनादि प्रत्ययाः

उपसर्गाः