कृदन्तरूपाणि - दुर् + कञ्च् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कञ्चनम्
अनीयर्
दुष्कञ्चनीयः - दुष्कञ्चनीया
ण्वुल्
दुष्कञ्चकः - दुष्कञ्चिका
तुमुँन्
दुष्कञ्चितुम्
तव्य
दुष्कञ्चितव्यः - दुष्कञ्चितव्या
तृच्
दुष्कञ्चिता - दुष्कञ्चित्री
ल्यप्
दुष्कञ्च्य
क्तवतुँ
दुष्कञ्चितवान् - दुष्कञ्चितवती
क्त
दुष्कञ्चितः - दुष्कञ्चिता
शानच्
दुष्कञ्चमानः - दुष्कञ्चमाना
ण्यत्
दुष्कञ्च्यः - दुष्कञ्च्या
अच्
दुष्कञ्चः - दुष्कञ्चा
घञ्
दुष्कञ्चः
दुष्कञ्चा


सनादि प्रत्ययाः

उपसर्गाः