कृदन्तरूपाणि - दिश् - दिशँ अतिसर्जने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देशनम्
अनीयर्
देशनीयः - देशनीया
ण्वुल्
देशकः - देशिका
तुमुँन्
देष्टुम्
तव्य
देष्टव्यः - देष्टव्या
तृच्
देष्टा - देष्ट्री
क्त्वा
दिष्ट्वा
क्तवतुँ
दिष्टवान् - दिष्टवती
क्त
दिष्टः - दिष्टा
शतृँ
दिशन् - दिशन्ती / दिशती
शानच्
दिशमानः - दिशमाना
ण्यत्
देश्यः - देश्या
घञ्
देशः
दिशः - दिशा
क्तिन्
दिष्टिः


सनादि प्रत्ययाः

उपसर्गाः