कृदन्तरूपाणि - दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देवनम्
अनीयर्
देवनीयः - देवनीया
ण्वुल्
देवकः - देविका
तुमुँन्
देवयितुम् / देवितुम्
तव्य
देवयितव्यः / देवितव्यः - देवयितव्या / देवितव्या
तृच्
देवयिता / देविता - देवयित्री / देवित्री
क्त्वा
देवयित्वा / देवित्वा / द्यूत्वा
क्तवतुँ
देवितवान् / द्यूतवान् - देवितवती / द्यूतवती
क्त
देवितः / द्यूतः - देविता / द्यूता
शानच्
देवयमानः / देवमानः - देवयमाना / देवमाना
यत्
देव्यः - देव्या
ण्यत्
देव्यः - देव्या
अच्
देवः - देवी
घञ्
देवः
क्तिन्
द्यूतिः
युच्
देवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः