कृदन्तरूपाणि - दान् - दानँ खण्डने अवखण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दीदांसनम् / दाननम्
अनीयर्
दीदांसनीयः / दाननीयः - दीदांसनीया / दाननीया
ण्वुल्
दीदांसकः / दानकः - दीदांसिका / दानिका
तुमुँन्
दीदांसितुम् / दानितुम्
तव्य
दीदांसितव्यः / दानितव्यः - दीदांसितव्या / दानितव्या
तृच्
दीदांसिता / दानिता - दीदांसित्री / दानित्री
क्त्वा
दीदांसित्वा / दानित्वा
क्तवतुँ
दीदांसितवान् / दानितवान् - दीदांसितवती / दानितवती
क्त
दीदांसितः / दानितः - दीदांसिता / दानिता
शतृँ
दीदांसन् / दानन् - दीदांसन्ती / दानन्ती
शानच्
दीदांसमानः / दानमानः - दीदांसमाना / दानमाना
यत्
दीदांस्यः - दीदांस्या
ण्यत्
दान्यः - दान्या
अच्
दीदांसः / दानः - दीदांसा / दाना
घञ्
दीदांसः / दानः
दीदांसा / दाना


सनादि प्रत्ययाः

उपसर्गाः