कृदन्तरूपाणि - दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ददनम्
अनीयर्
ददनीयः - ददनीया
ण्वुल्
दादकः - दादिका
तुमुँन्
ददितुम्
तव्य
ददितव्यः - ददितव्या
तृच्
ददिता - ददित्री
क्त्वा
ददित्वा
क्तवतुँ
ददितवान् - ददितवती
क्त
ददितः - ददिता
शानच्
ददमानः - ददमाना
ण्यत्
दाद्यः - दाद्या
अच्
ददः - ददा
घञ्
दादः
क्तिन्
दत्तिः


सनादि प्रत्ययाः

उपसर्गाः