कृदन्तरूपाणि - दण्ड - दण्ड दण्डनिपाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दन्डनम्
अनीयर्
दन्डनीयः - दन्डनीया
ण्वुल्
दन्डकः - दन्डिका
तुमुँन्
दन्डयितुम् / दन्डितुम्
तव्य
दन्डयितव्यः / दन्डितव्यः - दन्डयितव्या / दन्डितव्या
तृच्
दन्डयिता / दन्डिता - दन्डयित्री / दन्डित्री
क्त्वा
दन्डयित्वा / दन्डित्वा
क्तवतुँ
दन्डितवान् - दन्डितवती
क्त
दन्डितः - दन्डिता
शतृँ
दन्डयन् / दन्डन् - दन्डयन्ती / दन्डन्ती
शानच्
दन्डयमानः / दन्डमानः - दन्डयमाना / दन्डमाना
यत्
दन्ड्यः - दन्ड्या
अच्
दन्डः - दन्डा
घञ्
दन्डः
क्तिन्
दन्टिः / दन्ट्टिः
युच्
दन्डना


सनादि प्रत्ययाः

उपसर्गाः