कृदन्तरूपाणि - थङ्क् + णिच् - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
थङ्कनम्
अनीयर्
थङ्कनीयः - थङ्कनीया
ण्वुल्
थङ्ककः - थङ्किका
तुमुँन्
थङ्कयितुम्
तव्य
थङ्कयितव्यः - थङ्कयितव्या
तृच्
थङ्कयिता - थङ्कयित्री
क्त्वा
थङ्कयित्वा
क्तवतुँ
थङ्कितवान् - थङ्कितवती
क्त
थङ्कितः - थङ्किता
शतृँ
थङ्कयन् - थङ्कयन्ती
शानच्
थङ्कयमानः - थङ्कयमाना
यत्
थङ्क्यः - थङ्क्या
अच्
थङ्कः - थङ्का
युच्
थङ्कना


सनादि प्रत्ययाः

उपसर्गाः