कृदन्तरूपाणि - त्वङ्ग् + णिच् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्वङ्गनम्
अनीयर्
त्वङ्गनीयः - त्वङ्गनीया
ण्वुल्
त्वङ्गकः - त्वङ्गिका
तुमुँन्
त्वङ्गयितुम्
तव्य
त्वङ्गयितव्यः - त्वङ्गयितव्या
तृच्
त्वङ्गयिता - त्वङ्गयित्री
क्त्वा
त्वङ्गयित्वा
क्तवतुँ
त्वङ्गितवान् - त्वङ्गितवती
क्त
त्वङ्गितः - त्वङ्गिता
शतृँ
त्वङ्गयन् - त्वङ्गयन्ती
शानच्
त्वङ्गयमानः - त्वङ्गयमाना
यत्
त्वङ्ग्यः - त्वङ्ग्या
अच्
त्वङ्गः - त्वङ्गा
युच्
त्वङ्गना


सनादि प्रत्ययाः

उपसर्गाः