कृदन्तरूपाणि - त्रौक् + क्तवतुँ - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
त्रौकितवत् (पुं)
त्रौकितवान्
त्रौकितवती (स्त्री)
त्रौकितवती
त्रौकितवत् (नपुं)
त्रौकितवत् / त्रौकितवद्