कृदन्तरूपाणि - त्रुफ् - त्रुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रोफणम्
अनीयर्
त्रोफणीयः - त्रोफणीया
ण्वुल्
त्रोफकः - त्रोफिका
तुमुँन्
त्रोफितुम्
तव्य
त्रोफितव्यः - त्रोफितव्या
तृच्
त्रोफिता - त्रोफित्री
क्त्वा
त्रुफित्वा / त्रोफित्वा
क्तवतुँ
त्रोफितवान् / त्रुफितवान् - त्रोफितवती / त्रुफितवती
क्त
त्रोफितः / त्रुफितः - त्रोफिता / त्रुफिता
शतृँ
त्रोफन् - त्रोफन्ती
ण्यत्
त्रोफ्यः - त्रोफ्या
घञ्
त्रोफः
त्रुफः - त्रुफा
क्तिन्
त्रुप्तिः


सनादि प्रत्ययाः

उपसर्गाः