कृदन्तरूपाणि - त्रुट् - त्रुटँ छेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रोटनम्
अनीयर्
त्रोटनीयः - त्रोटनीया
ण्वुल्
त्रोटकः - त्रोटिका
तुमुँन्
त्रोटयितुम्
तव्य
त्रोटयितव्यः - त्रोटयितव्या
तृच्
त्रोटयिता - त्रोटयित्री
क्त्वा
त्रोटयित्वा
क्तवतुँ
त्रोटितवान् - त्रोटितवती
क्त
त्रोटितः - त्रोटिता
शानच्
त्रोटयमानः - त्रोटयमाना
यत्
त्रोट्यः - त्रोट्या
अच्
त्रोटः - त्रोटा
युच्
त्रोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः