कृदन्तरूपाणि - त्रन्द् + णिच् - त्रदिँ चेष्टायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रन्दनम्
अनीयर्
त्रन्दनीयः - त्रन्दनीया
ण्वुल्
त्रन्दकः - त्रन्दिका
तुमुँन्
त्रन्दयितुम्
तव्य
त्रन्दयितव्यः - त्रन्दयितव्या
तृच्
त्रन्दयिता - त्रन्दयित्री
क्त्वा
त्रन्दयित्वा
क्तवतुँ
त्रन्दितवान् - त्रन्दितवती
क्त
त्रन्दितः - त्रन्दिता
शतृँ
त्रन्दयन् - त्रन्दयन्ती
शानच्
त्रन्दयमानः - त्रन्दयमाना
यत्
त्रन्द्यः - त्रन्द्या
अच्
त्रन्दः - त्रन्दा
युच्
त्रन्दना


सनादि प्रत्ययाः

उपसर्गाः