कृदन्तरूपाणि - तृह् - तृहूँ हिंसार्थः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्हणम्
अनीयर्
तर्हणीयः - तर्हणीया
ण्वुल्
तर्हकः - तर्हिका
तुमुँन्
तर्हितुम् / तर्ढुम्
तव्य
तर्हितव्यः / तर्ढव्यः - तर्हितव्या / तर्ढव्या
तृच्
तर्हिता / तर्ढा - तर्हित्री / तर्ढ्री
क्त्वा
तर्हित्वा / तृढ्वा
क्तवतुँ
तृढवान् - तृढवती
क्त
तृढः - तृढा
शतृँ
तृहन् - तृहन्ती / तृहती
क्यप्
तृह्यः - तृह्या
घञ्
तर्हः
तृहः - तृहा
क्तिन्
तृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः