कृदन्तरूपाणि - तृम्फ् - तृम्फँ तृप्तौ इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तृम्फणम्
अनीयर्
तृम्फणीयः - तृम्फणीया
ण्वुल्
तृम्फकः - तृम्फिका
तुमुँन्
तृम्फितुम्
तव्य
तृम्फितव्यः - तृम्फितव्या
तृच्
तृम्फिता - तृम्फित्री
क्त्वा
तृफित्वा / तृम्फित्वा
क्तवतुँ
तृफितवान् - तृफितवती
क्त
तृफितः - तृफिता
शतृँ
तृम्फन् - तृम्फन्ती / तृम्फती
ण्यत्
तृम्फ्यः - तृम्फ्या
अच्
तृम्फः - तृम्फा
घञ्
तृम्फः
क्तिन्
तृप्तिः
तृम्फा


सनादि प्रत्ययाः

उपसर्गाः