कृदन्तरूपाणि - तृप् - तृपँ तृप्तौ सन्दीपन इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तर्पणम्
अनीयर्
तर्पणीयः - तर्पणीया
ण्वुल्
तर्पकः - तर्पिका
तुमुँन्
तर्पयितुम् / तर्पितुम्
तव्य
तर्पयितव्यः / तर्पितव्यः - तर्पयितव्या / तर्पितव्या
तृच्
तर्पयिता / तर्पिता - तर्पयित्री / तर्पित्री
क्त्वा
तर्पयित्वा / तर्पित्वा
क्तवतुँ
तर्पितवान् / तृपितवान् - तर्पितवती / तृपितवती
क्त
तर्पितः / तृपितः - तर्पिता / तृपिता
शतृँ
तर्पयन् / तर्पन् - तर्पयन्ती / तर्पन्ती
शानच्
तर्पयमाणः / तर्पमाणः - तर्पयमाणा / तर्पमाणा
यत्
तर्प्यः - तर्प्या
क्यप्
तृप्यः - तृप्या
अच्
तर्पः - तर्पा
घञ्
तर्पः
तृपः - तृपा
क्तिन्
तृप्तिः
युच्
तर्पणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः