कृदन्तरूपाणि - तिज् - तिजँ निशाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितिक्षणम् / तेजनम्
अनीयर्
तितिक्षणीयः / तेजनीयः - तितिक्षणीया / तेजनीया
ण्वुल्
तितिक्षकः / तेजकः - तितिक्षिका / तेजिका
तुमुँन्
तितिक्षितुम् / तेजितुम्
तव्य
तितिक्षितव्यः / तेजितव्यः - तितिक्षितव्या / तेजितव्या
तृच्
तितिक्षिता / तेजिता - तितिक्षित्री / तेजित्री
क्त्वा
तितिक्षित्वा / तिजित्वा / तेजित्वा
क्तवतुँ
तितिक्षितवान् / तिजितवान् - तितिक्षितवती / तिजितवती
क्त
तितिक्षितः / तिजितः - तितिक्षिता / तिजिता
शानच्
तितिक्षमाणः / तेजमानः - तितिक्षमाणा / तेजमाना
यत्
तितिक्ष्यः - तितिक्ष्या
ण्यत्
तेज्यः - तेज्या
अच्
तितिक्षः - तितिक्षा
घञ्
तितिक्षः / तेजः
तिजः - तिजा
क्तिन्
तिक्तिः
तितिक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः