कृदन्तरूपाणि - तिक् + क्तवतुँ - तिकृँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
तिकितवत् (पुं)
तिकितवान्
तिकितवती (स्त्री)
तिकितवती
तिकितवत् (नपुं)
तिकितवत् / तिकितवद्