कृदन्तरूपाणि - तप् - तपँ दाहे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तापनम् / तपनम्
अनीयर्
तापनीयः / तपनीयः - तापनीया / तपनीया
ण्वुल्
तापकः - तापिका
तुमुँन्
तापयितुम् / तपितुम्
तव्य
तापयितव्यः / तपितव्यः - तापयितव्या / तपितव्या
तृच्
तापयिता / तपिता - तापयित्री / तपित्री
क्त्वा
तापयित्वा / तपित्वा
क्तवतुँ
तापितवान् / तपितवान् - तापितवती / तपितवती
क्त
तापितः / तपितः - तापिता / तपिता
शतृँ
तापयन् / तपन् - तापयन्ती / तपन्ती
शानच्
तापयमानः / तपमानः - तापयमाना / तपमाना
यत्
ताप्यः / तप्यः - ताप्या / तप्या
अच्
तापः / तपः - तापा / तपा
घञ्
तापः
क्तिन्
तप्तिः
युच्
तापना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः