कृदन्तरूपाणि - तन् - तनुँ श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ताननम् / तननम्
अनीयर्
ताननीयः / तननीयः - ताननीया / तननीया
ण्वुल्
तानकः - तानिका
तुमुँन्
तानयितुम् / तनितुम्
तव्य
तानयितव्यः / तनितव्यः - तानयितव्या / तनितव्या
तृच्
तानयिता / तनिता - तानयित्री / तनित्री
क्त्वा
तानयित्वा / तनित्वा / तान्त्वा
क्तवतुँ
तानितवान् / तान्तवान् - तानितवती / तान्तवती
क्त
तानितः / तान्तः - तानिता / तान्ता
शतृँ
तानयन् / तनन् - तानयन्ती / तनन्ती
शानच्
तानयमानः / तनमानः - तानयमाना / तनमाना
यत्
तान्यः - तान्या
ण्यत्
तान्यः - तान्या
अच्
तानः / तनः - ताना / तना
घञ्
तानः
क्तिन्
तान्तिः
युच्
तानना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः