कृदन्तरूपाणि - तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तङ्गनम्
अनीयर्
तङ्गनीयः - तङ्गनीया
ण्वुल्
तङ्गकः - तङ्गिका
तुमुँन्
तङ्गितुम्
तव्य
तङ्गितव्यः - तङ्गितव्या
तृच्
तङ्गिता - तङ्गित्री
क्त्वा
तङ्गित्वा
क्तवतुँ
तङ्गितवान् - तङ्गितवती
क्त
तङ्गितः - तङ्गिता
शतृँ
तङ्गन् - तङ्गन्ती
ण्यत्
तङ्ग्यः - तङ्ग्या
अच्
तङ्गः - तङ्गा
घञ्
तङ्गः
तङ्गा


सनादि प्रत्ययाः

उपसर्गाः