कृदन्तरूपाणि - तङ्क् + णिच् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तङ्कनम्
अनीयर्
तङ्कनीयः - तङ्कनीया
ण्वुल्
तङ्ककः - तङ्किका
तुमुँन्
तङ्कयितुम्
तव्य
तङ्कयितव्यः - तङ्कयितव्या
तृच्
तङ्कयिता - तङ्कयित्री
क्त्वा
तङ्कयित्वा
क्तवतुँ
तङ्कितवान् - तङ्कितवती
क्त
तङ्कितः - तङ्किता
शतृँ
तङ्कयन् - तङ्कयन्ती
शानच्
तङ्कयमानः - तङ्कयमाना
यत्
तङ्क्यः - तङ्क्या
अच्
तङ्कः - तङ्का
युच्
तङ्कना


सनादि प्रत्ययाः

उपसर्गाः