कृदन्तरूपाणि - तड् - तडँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ताडनम् / तडनम्
अनीयर्
ताडनीयः / तडनीयः - ताडनीया / तडनीया
ण्वुल्
ताडकः - ताडिका
तुमुँन्
ताडयितुम् / तडितुम्
तव्य
ताडयितव्यः / तडितव्यः - ताडयितव्या / तडितव्या
तृच्
ताडयिता / तडिता - ताडयित्री / तडित्री
क्त्वा
ताडयित्वा / तडित्वा
क्तवतुँ
ताडितवान् / तडितवान् - ताडितवती / तडितवती
क्त
ताडितः / तडितः - ताडिता / तडिता
शतृँ
ताडयन् / तडन् - ताडयन्ती / तडन्ती
शानच्
ताडयमानः / तडमानः - ताडयमाना / तडमाना
यत्
ताड्यः - ताड्या
ण्यत्
ताड्यः - ताड्या
अच्
ताडः / तडः - ताडा / तडा
घञ्
ताडः
क्तिन्
तट्टिः
युच्
ताडना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः