कृदन्तरूपाणि - तञ्च् - तञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तञ्चनम्
अनीयर्
तञ्चनीयः - तञ्चनीया
ण्वुल्
तञ्चकः - तञ्चिका
तुमुँन्
तञ्चितुम्
तव्य
तञ्चितव्यः - तञ्चितव्या
तृच्
तञ्चिता - तञ्चित्री
क्त्वा
तञ्चित्वा / तक्त्वा
क्तवतुँ
तक्तवान् - तक्तवती
क्त
तक्तः - तक्ता
शतृँ
तञ्चन् - तञ्चन्ती
ण्यत्
तङ्क्यः - तङ्क्या
अच्
तञ्चः - तञ्चा
घञ्
तङ्कः
क्तिन्
तक्तिः
तञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः