कृदन्तरूपाणि - तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तकनम्
अनीयर्
तकनीयः - तकनीया
ण्वुल्
ताककः - ताकिका
तुमुँन्
तकितुम्
तव्य
तकितव्यः - तकितव्या
तृच्
तकिता - तकित्री
क्त्वा
तकित्वा
क्तवतुँ
तकितवान् - तकितवती
क्त
तकितः - तकिता
शतृँ
तकन् - तकन्ती
यत्
तक्यः - तक्या
अच्
तकः - तका
घञ्
ताकः
क्तिन्
तक्तिः


सनादि प्रत्ययाः

उपसर्गाः