कृदन्तरूपाणि - तक्ष् - तक्षूँ तनूकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तक्षणम्
अनीयर्
तक्षणीयः - तक्षणीया
ण्वुल्
तक्षकः - तक्षिका
तुमुँन्
तक्षितुम् / तष्टुम्
तव्य
तक्षितव्यः / तष्टव्यः - तक्षितव्या / तष्टव्या
तृच्
तक्षिता / तष्टा - तक्षित्री / तष्ट्री
क्त्वा
तक्षित्वा / तष्ट्वा
क्तवतुँ
तष्टवान् - तष्टवती
क्त
तष्टः - तष्टा
शतृँ
तक्ष्णुवन् / तक्षन् - तक्ष्णुवती / तक्षन्ती
ण्यत्
तक्ष्यः - तक्ष्या
अच्
तक्षः - तक्षा
घञ्
तक्षः
तक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः