कृदन्तरूपाणि - ज्ञप् - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ज्ञपनम्
अनीयर्
ज्ञपनीयः - ज्ञपनीया
ण्वुल्
ज्ञपकः - ज्ञपिका
तुमुँन्
ज्ञपयितुम्
तव्य
ज्ञपयितव्यः - ज्ञपयितव्या
तृच्
ज्ञपयिता - ज्ञपयित्री
क्त्वा
ज्ञपयित्वा
क्तवतुँ
ज्ञपितवान् - ज्ञपितवती
क्त
ज्ञपितः - ज्ञपिता
शतृँ
ज्ञपयन् - ज्ञपयन्ती
शानच्
ज्ञपयमानः - ज्ञपयमाना
यत्
ज्ञप्यः - ज्ञप्या
अच्
ज्ञपः - ज्ञपा
युच्
ज्ञपना


सनादि प्रत्ययाः

उपसर्गाः