कृदन्तरूपाणि - जॄ - जॄ वयोहानौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जारणम् / जरणम्
अनीयर्
जारणीयः / जरणीयः - जारणीया / जरणीया
ण्वुल्
जारकः - जारिका
तुमुँन्
जारयितुम् / जरीतुम् / जरितुम्
तव्य
जारयितव्यः / जरीतव्यः / जरितव्यः - जारयितव्या / जरीतव्या / जरितव्या
तृच्
जारयिता / जरीता / जरिता - जारयित्री / जरीत्री / जरित्री
क्त्वा
जारयित्वा / जरीत्वा / जरित्वा
क्तवतुँ
जारितवान् / जीर्णवान् - जारितवती / जीर्णवती
क्त
जारितः / जीर्णः - जारिता / जीर्णा
शतृँ
जारयन् / जरन् - जारयन्ती / जरन्ती
शानच्
जारयमाणः / जरमाणः - जारयमाणा / जरमाणा
यत्
जार्यः - जार्या
ण्यत्
जार्यः - जार्या
अच्
जारः / जरः - जारा / जरा
अप्
जरः
क्तिन्
जीर्णिः
युच्
जारणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः